Declension table of ?nihantavya

Deva

NeuterSingularDualPlural
Nominativenihantavyam nihantavye nihantavyāni
Vocativenihantavya nihantavye nihantavyāni
Accusativenihantavyam nihantavye nihantavyāni
Instrumentalnihantavyena nihantavyābhyām nihantavyaiḥ
Dativenihantavyāya nihantavyābhyām nihantavyebhyaḥ
Ablativenihantavyāt nihantavyābhyām nihantavyebhyaḥ
Genitivenihantavyasya nihantavyayoḥ nihantavyānām
Locativenihantavye nihantavyayoḥ nihantavyeṣu

Compound nihantavya -

Adverb -nihantavyam -nihantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria