Declension table of ?nihantavya

Deva

MasculineSingularDualPlural
Nominativenihantavyaḥ nihantavyau nihantavyāḥ
Vocativenihantavya nihantavyau nihantavyāḥ
Accusativenihantavyam nihantavyau nihantavyān
Instrumentalnihantavyena nihantavyābhyām nihantavyaiḥ nihantavyebhiḥ
Dativenihantavyāya nihantavyābhyām nihantavyebhyaḥ
Ablativenihantavyāt nihantavyābhyām nihantavyebhyaḥ
Genitivenihantavyasya nihantavyayoḥ nihantavyānām
Locativenihantavye nihantavyayoḥ nihantavyeṣu

Compound nihantavya -

Adverb -nihantavyam -nihantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria