Declension table of ?nigūhana

Deva

NeuterSingularDualPlural
Nominativenigūhanam nigūhane nigūhanāni
Vocativenigūhana nigūhane nigūhanāni
Accusativenigūhanam nigūhane nigūhanāni
Instrumentalnigūhanena nigūhanābhyām nigūhanaiḥ
Dativenigūhanāya nigūhanābhyām nigūhanebhyaḥ
Ablativenigūhanāt nigūhanābhyām nigūhanebhyaḥ
Genitivenigūhanasya nigūhanayoḥ nigūhanānām
Locativenigūhane nigūhanayoḥ nigūhaneṣu

Compound nigūhana -

Adverb -nigūhanam -nigūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria