Declension table of ?nigūḍhacārin

Deva

MasculineSingularDualPlural
Nominativenigūḍhacārī nigūḍhacāriṇau nigūḍhacāriṇaḥ
Vocativenigūḍhacārin nigūḍhacāriṇau nigūḍhacāriṇaḥ
Accusativenigūḍhacāriṇam nigūḍhacāriṇau nigūḍhacāriṇaḥ
Instrumentalnigūḍhacāriṇā nigūḍhacāribhyām nigūḍhacāribhiḥ
Dativenigūḍhacāriṇe nigūḍhacāribhyām nigūḍhacāribhyaḥ
Ablativenigūḍhacāriṇaḥ nigūḍhacāribhyām nigūḍhacāribhyaḥ
Genitivenigūḍhacāriṇaḥ nigūḍhacāriṇoḥ nigūḍhacāriṇām
Locativenigūḍhacāriṇi nigūḍhacāriṇoḥ nigūḍhacāriṣu

Compound nigūḍhacāri -

Adverb -nigūḍhacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria