Declension table of nigrābha

Deva

MasculineSingularDualPlural
Nominativenigrābhaḥ nigrābhau nigrābhāḥ
Vocativenigrābha nigrābhau nigrābhāḥ
Accusativenigrābham nigrābhau nigrābhān
Instrumentalnigrābheṇa nigrābhābhyām nigrābhaiḥ nigrābhebhiḥ
Dativenigrābhāya nigrābhābhyām nigrābhebhyaḥ
Ablativenigrābhāt nigrābhābhyām nigrābhebhyaḥ
Genitivenigrābhasya nigrābhayoḥ nigrābhāṇām
Locativenigrābhe nigrābhayoḥ nigrābheṣu

Compound nigrābha -

Adverb -nigrābham -nigrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria