Declension table of ?nighānīgha

Deva

NeuterSingularDualPlural
Nominativenighānīgham nighānīghe nighānīghāni
Vocativenighānīgha nighānīghe nighānīghāni
Accusativenighānīgham nighānīghe nighānīghāni
Instrumentalnighānīghena nighānīghābhyām nighānīghaiḥ
Dativenighānīghāya nighānīghābhyām nighānīghebhyaḥ
Ablativenighānīghāt nighānīghābhyām nighānīghebhyaḥ
Genitivenighānīghasya nighānīghayoḥ nighānīghānām
Locativenighānīghe nighānīghayoḥ nighānīgheṣu

Compound nighānīgha -

Adverb -nighānīgham -nighānīghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria