Declension table of ?nighānīgha

Deva

MasculineSingularDualPlural
Nominativenighānīghaḥ nighānīghau nighānīghāḥ
Vocativenighānīgha nighānīghau nighānīghāḥ
Accusativenighānīgham nighānīghau nighānīghān
Instrumentalnighānīghena nighānīghābhyām nighānīghaiḥ nighānīghebhiḥ
Dativenighānīghāya nighānīghābhyām nighānīghebhyaḥ
Ablativenighānīghāt nighānīghābhyām nighānīghebhyaḥ
Genitivenighānīghasya nighānīghayoḥ nighānīghānām
Locativenighānīghe nighānīghayoḥ nighānīgheṣu

Compound nighānīgha -

Adverb -nighānīgham -nighānīghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria