Declension table of ?nighaṇṭubhāṣya

Deva

NeuterSingularDualPlural
Nominativenighaṇṭubhāṣyam nighaṇṭubhāṣye nighaṇṭubhāṣyāṇi
Vocativenighaṇṭubhāṣya nighaṇṭubhāṣye nighaṇṭubhāṣyāṇi
Accusativenighaṇṭubhāṣyam nighaṇṭubhāṣye nighaṇṭubhāṣyāṇi
Instrumentalnighaṇṭubhāṣyeṇa nighaṇṭubhāṣyābhyām nighaṇṭubhāṣyaiḥ
Dativenighaṇṭubhāṣyāya nighaṇṭubhāṣyābhyām nighaṇṭubhāṣyebhyaḥ
Ablativenighaṇṭubhāṣyāt nighaṇṭubhāṣyābhyām nighaṇṭubhāṣyebhyaḥ
Genitivenighaṇṭubhāṣyasya nighaṇṭubhāṣyayoḥ nighaṇṭubhāṣyāṇām
Locativenighaṇṭubhāṣye nighaṇṭubhāṣyayoḥ nighaṇṭubhāṣyeṣu

Compound nighaṇṭubhāṣya -

Adverb -nighaṇṭubhāṣyam -nighaṇṭubhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria