Declension table of ?nighaṇṭikā

Deva

FeminineSingularDualPlural
Nominativenighaṇṭikā nighaṇṭike nighaṇṭikāḥ
Vocativenighaṇṭike nighaṇṭike nighaṇṭikāḥ
Accusativenighaṇṭikām nighaṇṭike nighaṇṭikāḥ
Instrumentalnighaṇṭikayā nighaṇṭikābhyām nighaṇṭikābhiḥ
Dativenighaṇṭikāyai nighaṇṭikābhyām nighaṇṭikābhyaḥ
Ablativenighaṇṭikāyāḥ nighaṇṭikābhyām nighaṇṭikābhyaḥ
Genitivenighaṇṭikāyāḥ nighaṇṭikayoḥ nighaṇṭikānām
Locativenighaṇṭikāyām nighaṇṭikayoḥ nighaṇṭikāsu

Adverb -nighaṇṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria