Declension table of nigama

Deva

NeuterSingularDualPlural
Nominativenigamam nigame nigamāni
Vocativenigama nigame nigamāni
Accusativenigamam nigame nigamāni
Instrumentalnigamena nigamābhyām nigamaiḥ
Dativenigamāya nigamābhyām nigamebhyaḥ
Ablativenigamāt nigamābhyām nigamebhyaḥ
Genitivenigamasya nigamayoḥ nigamānām
Locativenigame nigamayoḥ nigameṣu

Compound nigama -

Adverb -nigamam -nigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria