Declension table of ?nigādya

Deva

MasculineSingularDualPlural
Nominativenigādyaḥ nigādyau nigādyāḥ
Vocativenigādya nigādyau nigādyāḥ
Accusativenigādyam nigādyau nigādyān
Instrumentalnigādyena nigādyābhyām nigādyaiḥ nigādyebhiḥ
Dativenigādyāya nigādyābhyām nigādyebhyaḥ
Ablativenigādyāt nigādyābhyām nigādyebhyaḥ
Genitivenigādyasya nigādyayoḥ nigādyānām
Locativenigādye nigādyayoḥ nigādyeṣu

Compound nigādya -

Adverb -nigādyam -nigādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria