Declension table of ?nigāda

Deva

MasculineSingularDualPlural
Nominativenigādaḥ nigādau nigādāḥ
Vocativenigāda nigādau nigādāḥ
Accusativenigādam nigādau nigādān
Instrumentalnigādena nigādābhyām nigādaiḥ nigādebhiḥ
Dativenigādāya nigādābhyām nigādebhyaḥ
Ablativenigādāt nigādābhyām nigādebhyaḥ
Genitivenigādasya nigādayoḥ nigādānām
Locativenigāde nigādayoḥ nigādeṣu

Compound nigāda -

Adverb -nigādam -nigādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria