Declension table of ?nigaḍita

Deva

NeuterSingularDualPlural
Nominativenigaḍitam nigaḍite nigaḍitāni
Vocativenigaḍita nigaḍite nigaḍitāni
Accusativenigaḍitam nigaḍite nigaḍitāni
Instrumentalnigaḍitena nigaḍitābhyām nigaḍitaiḥ
Dativenigaḍitāya nigaḍitābhyām nigaḍitebhyaḥ
Ablativenigaḍitāt nigaḍitābhyām nigaḍitebhyaḥ
Genitivenigaḍitasya nigaḍitayoḥ nigaḍitānām
Locativenigaḍite nigaḍitayoḥ nigaḍiteṣu

Compound nigaḍita -

Adverb -nigaḍitam -nigaḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria