Declension table of ?nigaḍakṣveḍana

Deva

NeuterSingularDualPlural
Nominativenigaḍakṣveḍanam nigaḍakṣveḍane nigaḍakṣveḍanāni
Vocativenigaḍakṣveḍana nigaḍakṣveḍane nigaḍakṣveḍanāni
Accusativenigaḍakṣveḍanam nigaḍakṣveḍane nigaḍakṣveḍanāni
Instrumentalnigaḍakṣveḍanena nigaḍakṣveḍanābhyām nigaḍakṣveḍanaiḥ
Dativenigaḍakṣveḍanāya nigaḍakṣveḍanābhyām nigaḍakṣveḍanebhyaḥ
Ablativenigaḍakṣveḍanāt nigaḍakṣveḍanābhyām nigaḍakṣveḍanebhyaḥ
Genitivenigaḍakṣveḍanasya nigaḍakṣveḍanayoḥ nigaḍakṣveḍanānām
Locativenigaḍakṣveḍane nigaḍakṣveḍanayoḥ nigaḍakṣveḍaneṣu

Compound nigaḍakṣveḍana -

Adverb -nigaḍakṣveḍanam -nigaḍakṣveḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria