Declension table of ?nidyamāna

Deva

NeuterSingularDualPlural
Nominativenidyamānam nidyamāne nidyamānāni
Vocativenidyamāna nidyamāne nidyamānāni
Accusativenidyamānam nidyamāne nidyamānāni
Instrumentalnidyamānena nidyamānābhyām nidyamānaiḥ
Dativenidyamānāya nidyamānābhyām nidyamānebhyaḥ
Ablativenidyamānāt nidyamānābhyām nidyamānebhyaḥ
Genitivenidyamānasya nidyamānayoḥ nidyamānānām
Locativenidyamāne nidyamānayoḥ nidyamāneṣu

Compound nidyamāna -

Adverb -nidyamānam -nidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria