Declension table of ?nidrāyamāṇa

Deva

NeuterSingularDualPlural
Nominativenidrāyamāṇam nidrāyamāṇe nidrāyamāṇāni
Vocativenidrāyamāṇa nidrāyamāṇe nidrāyamāṇāni
Accusativenidrāyamāṇam nidrāyamāṇe nidrāyamāṇāni
Instrumentalnidrāyamāṇena nidrāyamāṇābhyām nidrāyamāṇaiḥ
Dativenidrāyamāṇāya nidrāyamāṇābhyām nidrāyamāṇebhyaḥ
Ablativenidrāyamāṇāt nidrāyamāṇābhyām nidrāyamāṇebhyaḥ
Genitivenidrāyamāṇasya nidrāyamāṇayoḥ nidrāyamāṇānām
Locativenidrāyamāṇe nidrāyamāṇayoḥ nidrāyamāṇeṣu

Compound nidrāyamāṇa -

Adverb -nidrāyamāṇam -nidrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria