Declension table of ?nidrāgama

Deva

MasculineSingularDualPlural
Nominativenidrāgamaḥ nidrāgamau nidrāgamāḥ
Vocativenidrāgama nidrāgamau nidrāgamāḥ
Accusativenidrāgamam nidrāgamau nidrāgamān
Instrumentalnidrāgameṇa nidrāgamābhyām nidrāgamaiḥ nidrāgamebhiḥ
Dativenidrāgamāya nidrāgamābhyām nidrāgamebhyaḥ
Ablativenidrāgamāt nidrāgamābhyām nidrāgamebhyaḥ
Genitivenidrāgamasya nidrāgamayoḥ nidrāgamāṇām
Locativenidrāgame nidrāgamayoḥ nidrāgameṣu

Compound nidrāgama -

Adverb -nidrāgamam -nidrāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria