Declension table of ?nidrādruh

Deva

MasculineSingularDualPlural
Nominativenidrādhruṭ nidrādhruk nidrādruhau nidrādruhaḥ
Vocativenidrādhruṭ nidrādhruk nidrādruhau nidrādruhaḥ
Accusativenidrādruham nidrādruhau nidrādruhaḥ
Instrumentalnidrādruhā nidrādhruḍbhyām nidrādhrugbhyām nidrādhruḍbhiḥ nidrādhrugbhiḥ
Dativenidrādruhe nidrādhruḍbhyām nidrādhrugbhyām nidrādhruḍbhyaḥ nidrādhrugbhyaḥ
Ablativenidrādruhaḥ nidrādhruḍbhyām nidrādhrugbhyām nidrādhruḍbhyaḥ nidrādhrugbhyaḥ
Genitivenidrādruhaḥ nidrādruhoḥ nidrādruhām
Locativenidrādruhi nidrādruhoḥ nidrādhruṭsu nidrādhrukṣu

Compound nidrādhruk - nidrādhruṭ -

Adverb -nidrādhruk -nidrādhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria