Declension table of ?nidrābhibhūtā

Deva

FeminineSingularDualPlural
Nominativenidrābhibhūtā nidrābhibhūte nidrābhibhūtāḥ
Vocativenidrābhibhūte nidrābhibhūte nidrābhibhūtāḥ
Accusativenidrābhibhūtām nidrābhibhūte nidrābhibhūtāḥ
Instrumentalnidrābhibhūtayā nidrābhibhūtābhyām nidrābhibhūtābhiḥ
Dativenidrābhibhūtāyai nidrābhibhūtābhyām nidrābhibhūtābhyaḥ
Ablativenidrābhibhūtāyāḥ nidrābhibhūtābhyām nidrābhibhūtābhyaḥ
Genitivenidrābhibhūtāyāḥ nidrābhibhūtayoḥ nidrābhibhūtānām
Locativenidrābhibhūtāyām nidrābhibhūtayoḥ nidrābhibhūtāsu

Adverb -nidrābhibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria