Declension table of ?nidita

Deva

NeuterSingularDualPlural
Nominativeniditam nidite niditāni
Vocativenidita nidite niditāni
Accusativeniditam nidite niditāni
Instrumentalniditena niditābhyām niditaiḥ
Dativeniditāya niditābhyām niditebhyaḥ
Ablativeniditāt niditābhyām niditebhyaḥ
Genitiveniditasya niditayoḥ niditānām
Locativenidite niditayoḥ niditeṣu

Compound nidita -

Adverb -niditam -niditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria