Declension table of ?nididhyāsitavya

Deva

NeuterSingularDualPlural
Nominativenididhyāsitavyam nididhyāsitavye nididhyāsitavyāni
Vocativenididhyāsitavya nididhyāsitavye nididhyāsitavyāni
Accusativenididhyāsitavyam nididhyāsitavye nididhyāsitavyāni
Instrumentalnididhyāsitavyena nididhyāsitavyābhyām nididhyāsitavyaiḥ
Dativenididhyāsitavyāya nididhyāsitavyābhyām nididhyāsitavyebhyaḥ
Ablativenididhyāsitavyāt nididhyāsitavyābhyām nididhyāsitavyebhyaḥ
Genitivenididhyāsitavyasya nididhyāsitavyayoḥ nididhyāsitavyānām
Locativenididhyāsitavye nididhyāsitavyayoḥ nididhyāsitavyeṣu

Compound nididhyāsitavya -

Adverb -nididhyāsitavyam -nididhyāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria