Declension table of ?nidhipāla

Deva

MasculineSingularDualPlural
Nominativenidhipālaḥ nidhipālau nidhipālāḥ
Vocativenidhipāla nidhipālau nidhipālāḥ
Accusativenidhipālam nidhipālau nidhipālān
Instrumentalnidhipālena nidhipālābhyām nidhipālaiḥ nidhipālebhiḥ
Dativenidhipālāya nidhipālābhyām nidhipālebhyaḥ
Ablativenidhipālāt nidhipālābhyām nidhipālebhyaḥ
Genitivenidhipālasya nidhipālayoḥ nidhipālānām
Locativenidhipāle nidhipālayoḥ nidhipāleṣu

Compound nidhipāla -

Adverb -nidhipālam -nidhipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria