Declension table of ?nidhipā

Deva

MasculineSingularDualPlural
Nominativenidhipāḥ nidhipau nidhipāḥ
Vocativenidhipāḥ nidhipau nidhipāḥ
Accusativenidhipām nidhipau nidhipāḥ nidhipaḥ
Instrumentalnidhipā nidhipābhyām nidhipābhiḥ
Dativenidhipe nidhipābhyām nidhipābhyaḥ
Ablativenidhipaḥ nidhipābhyām nidhipābhyaḥ
Genitivenidhipaḥ nidhipoḥ nidhipām nidhipanām
Locativenidhipi nidhipoḥ nidhipāsu

Compound nidhipā -

Adverb -nidhipam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria