Declension table of ?nidhimayī

Deva

FeminineSingularDualPlural
Nominativenidhimayī nidhimayyau nidhimayyaḥ
Vocativenidhimayi nidhimayyau nidhimayyaḥ
Accusativenidhimayīm nidhimayyau nidhimayīḥ
Instrumentalnidhimayyā nidhimayībhyām nidhimayībhiḥ
Dativenidhimayyai nidhimayībhyām nidhimayībhyaḥ
Ablativenidhimayyāḥ nidhimayībhyām nidhimayībhyaḥ
Genitivenidhimayyāḥ nidhimayyoḥ nidhimayīnām
Locativenidhimayyām nidhimayyoḥ nidhimayīṣu

Compound nidhimayi - nidhimayī -

Adverb -nidhimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria