Declension table of ?nidhimat

Deva

MasculineSingularDualPlural
Nominativenidhimān nidhimantau nidhimantaḥ
Vocativenidhiman nidhimantau nidhimantaḥ
Accusativenidhimantam nidhimantau nidhimataḥ
Instrumentalnidhimatā nidhimadbhyām nidhimadbhiḥ
Dativenidhimate nidhimadbhyām nidhimadbhyaḥ
Ablativenidhimataḥ nidhimadbhyām nidhimadbhyaḥ
Genitivenidhimataḥ nidhimatoḥ nidhimatām
Locativenidhimati nidhimatoḥ nidhimatsu

Compound nidhimat -

Adverb -nidhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria