Declension table of ?nidhīśvara

Deva

MasculineSingularDualPlural
Nominativenidhīśvaraḥ nidhīśvarau nidhīśvarāḥ
Vocativenidhīśvara nidhīśvarau nidhīśvarāḥ
Accusativenidhīśvaram nidhīśvarau nidhīśvarān
Instrumentalnidhīśvareṇa nidhīśvarābhyām nidhīśvaraiḥ nidhīśvarebhiḥ
Dativenidhīśvarāya nidhīśvarābhyām nidhīśvarebhyaḥ
Ablativenidhīśvarāt nidhīśvarābhyām nidhīśvarebhyaḥ
Genitivenidhīśvarasya nidhīśvarayoḥ nidhīśvarāṇām
Locativenidhīśvare nidhīśvarayoḥ nidhīśvareṣu

Compound nidhīśvara -

Adverb -nidhīśvaram -nidhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria