Declension table of ?nidhidīpikā

Deva

FeminineSingularDualPlural
Nominativenidhidīpikā nidhidīpike nidhidīpikāḥ
Vocativenidhidīpike nidhidīpike nidhidīpikāḥ
Accusativenidhidīpikām nidhidīpike nidhidīpikāḥ
Instrumentalnidhidīpikayā nidhidīpikābhyām nidhidīpikābhiḥ
Dativenidhidīpikāyai nidhidīpikābhyām nidhidīpikābhyaḥ
Ablativenidhidīpikāyāḥ nidhidīpikābhyām nidhidīpikābhyaḥ
Genitivenidhidīpikāyāḥ nidhidīpikayoḥ nidhidīpikānām
Locativenidhidīpikāyām nidhidīpikayoḥ nidhidīpikāsu

Adverb -nidhidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria