Declension table of ?nidhanavat

Deva

MasculineSingularDualPlural
Nominativenidhanavān nidhanavantau nidhanavantaḥ
Vocativenidhanavan nidhanavantau nidhanavantaḥ
Accusativenidhanavantam nidhanavantau nidhanavataḥ
Instrumentalnidhanavatā nidhanavadbhyām nidhanavadbhiḥ
Dativenidhanavate nidhanavadbhyām nidhanavadbhyaḥ
Ablativenidhanavataḥ nidhanavadbhyām nidhanavadbhyaḥ
Genitivenidhanavataḥ nidhanavatoḥ nidhanavatām
Locativenidhanavati nidhanavatoḥ nidhanavatsu

Compound nidhanavat -

Adverb -nidhanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria