Declension table of ?nidhanavāda

Deva

MasculineSingularDualPlural
Nominativenidhanavādaḥ nidhanavādau nidhanavādāḥ
Vocativenidhanavāda nidhanavādau nidhanavādāḥ
Accusativenidhanavādam nidhanavādau nidhanavādān
Instrumentalnidhanavādena nidhanavādābhyām nidhanavādaiḥ nidhanavādebhiḥ
Dativenidhanavādāya nidhanavādābhyām nidhanavādebhyaḥ
Ablativenidhanavādāt nidhanavādābhyām nidhanavādebhyaḥ
Genitivenidhanavādasya nidhanavādayoḥ nidhanavādānām
Locativenidhanavāde nidhanavādayoḥ nidhanavādeṣu

Compound nidhanavāda -

Adverb -nidhanavādam -nidhanavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria