Declension table of ?nidhanasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativenidhanasūtravṛttiḥ nidhanasūtravṛttī nidhanasūtravṛttayaḥ
Vocativenidhanasūtravṛtte nidhanasūtravṛttī nidhanasūtravṛttayaḥ
Accusativenidhanasūtravṛttim nidhanasūtravṛttī nidhanasūtravṛttīḥ
Instrumentalnidhanasūtravṛttyā nidhanasūtravṛttibhyām nidhanasūtravṛttibhiḥ
Dativenidhanasūtravṛttyai nidhanasūtravṛttaye nidhanasūtravṛttibhyām nidhanasūtravṛttibhyaḥ
Ablativenidhanasūtravṛttyāḥ nidhanasūtravṛtteḥ nidhanasūtravṛttibhyām nidhanasūtravṛttibhyaḥ
Genitivenidhanasūtravṛttyāḥ nidhanasūtravṛtteḥ nidhanasūtravṛttyoḥ nidhanasūtravṛttīnām
Locativenidhanasūtravṛttyām nidhanasūtravṛttau nidhanasūtravṛttyoḥ nidhanasūtravṛttiṣu

Compound nidhanasūtravṛtti -

Adverb -nidhanasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria