Declension table of ?nidhanapati

Deva

MasculineSingularDualPlural
Nominativenidhanapatiḥ nidhanapatī nidhanapatayaḥ
Vocativenidhanapate nidhanapatī nidhanapatayaḥ
Accusativenidhanapatim nidhanapatī nidhanapatīn
Instrumentalnidhanapatinā nidhanapatibhyām nidhanapatibhiḥ
Dativenidhanapataye nidhanapatibhyām nidhanapatibhyaḥ
Ablativenidhanapateḥ nidhanapatibhyām nidhanapatibhyaḥ
Genitivenidhanapateḥ nidhanapatyoḥ nidhanapatīnām
Locativenidhanapatau nidhanapatyoḥ nidhanapatiṣu

Compound nidhanapati -

Adverb -nidhanapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria