Declension table of ?nidhanakāriṇī

Deva

FeminineSingularDualPlural
Nominativenidhanakāriṇī nidhanakāriṇyau nidhanakāriṇyaḥ
Vocativenidhanakāriṇi nidhanakāriṇyau nidhanakāriṇyaḥ
Accusativenidhanakāriṇīm nidhanakāriṇyau nidhanakāriṇīḥ
Instrumentalnidhanakāriṇyā nidhanakāriṇībhyām nidhanakāriṇībhiḥ
Dativenidhanakāriṇyai nidhanakāriṇībhyām nidhanakāriṇībhyaḥ
Ablativenidhanakāriṇyāḥ nidhanakāriṇībhyām nidhanakāriṇībhyaḥ
Genitivenidhanakāriṇyāḥ nidhanakāriṇyoḥ nidhanakāriṇīnām
Locativenidhanakāriṇyām nidhanakāriṇyoḥ nidhanakāriṇīṣu

Compound nidhanakāriṇi - nidhanakāriṇī -

Adverb -nidhanakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria