Declension table of ?nidhanabhūta

Deva

NeuterSingularDualPlural
Nominativenidhanabhūtam nidhanabhūte nidhanabhūtāni
Vocativenidhanabhūta nidhanabhūte nidhanabhūtāni
Accusativenidhanabhūtam nidhanabhūte nidhanabhūtāni
Instrumentalnidhanabhūtena nidhanabhūtābhyām nidhanabhūtaiḥ
Dativenidhanabhūtāya nidhanabhūtābhyām nidhanabhūtebhyaḥ
Ablativenidhanabhūtāt nidhanabhūtābhyām nidhanabhūtebhyaḥ
Genitivenidhanabhūtasya nidhanabhūtayoḥ nidhanabhūtānām
Locativenidhanabhūte nidhanabhūtayoḥ nidhanabhūteṣu

Compound nidhanabhūta -

Adverb -nidhanabhūtam -nidhanabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria