Declension table of ?nidhanabhūta

Deva

MasculineSingularDualPlural
Nominativenidhanabhūtaḥ nidhanabhūtau nidhanabhūtāḥ
Vocativenidhanabhūta nidhanabhūtau nidhanabhūtāḥ
Accusativenidhanabhūtam nidhanabhūtau nidhanabhūtān
Instrumentalnidhanabhūtena nidhanabhūtābhyām nidhanabhūtaiḥ nidhanabhūtebhiḥ
Dativenidhanabhūtāya nidhanabhūtābhyām nidhanabhūtebhyaḥ
Ablativenidhanabhūtāt nidhanabhūtābhyām nidhanabhūtebhyaḥ
Genitivenidhanabhūtasya nidhanabhūtayoḥ nidhanabhūtānām
Locativenidhanabhūte nidhanabhūtayoḥ nidhanabhūteṣu

Compound nidhanabhūta -

Adverb -nidhanabhūtam -nidhanabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria