Declension table of ?nidhanā

Deva

FeminineSingularDualPlural
Nominativenidhanā nidhane nidhanāḥ
Vocativenidhane nidhane nidhanāḥ
Accusativenidhanām nidhane nidhanāḥ
Instrumentalnidhanayā nidhanābhyām nidhanābhiḥ
Dativenidhanāyai nidhanābhyām nidhanābhyaḥ
Ablativenidhanāyāḥ nidhanābhyām nidhanābhyaḥ
Genitivenidhanāyāḥ nidhanayoḥ nidhanānām
Locativenidhanāyām nidhanayoḥ nidhanāsu

Adverb -nidhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria