Declension table of ?nidhātavya

Deva

NeuterSingularDualPlural
Nominativenidhātavyam nidhātavye nidhātavyāni
Vocativenidhātavya nidhātavye nidhātavyāni
Accusativenidhātavyam nidhātavye nidhātavyāni
Instrumentalnidhātavyena nidhātavyābhyām nidhātavyaiḥ
Dativenidhātavyāya nidhātavyābhyām nidhātavyebhyaḥ
Ablativenidhātavyāt nidhātavyābhyām nidhātavyebhyaḥ
Genitivenidhātavyasya nidhātavyayoḥ nidhātavyānām
Locativenidhātavye nidhātavyayoḥ nidhātavyeṣu

Compound nidhātavya -

Adverb -nidhātavyam -nidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria