Declension table of ?nidhāraya

Deva

MasculineSingularDualPlural
Nominativenidhārayaḥ nidhārayau nidhārayāḥ
Vocativenidhāraya nidhārayau nidhārayāḥ
Accusativenidhārayam nidhārayau nidhārayān
Instrumentalnidhārayeṇa nidhārayābhyām nidhārayaiḥ nidhārayebhiḥ
Dativenidhārayāya nidhārayābhyām nidhārayebhyaḥ
Ablativenidhārayāt nidhārayābhyām nidhārayebhyaḥ
Genitivenidhārayasya nidhārayayoḥ nidhārayāṇām
Locativenidhāraye nidhārayayoḥ nidhārayeṣu

Compound nidhāraya -

Adverb -nidhārayam -nidhārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria