Declension table of ?nidhānaka

Deva

MasculineSingularDualPlural
Nominativenidhānakaḥ nidhānakau nidhānakāḥ
Vocativenidhānaka nidhānakau nidhānakāḥ
Accusativenidhānakam nidhānakau nidhānakān
Instrumentalnidhānakena nidhānakābhyām nidhānakaiḥ nidhānakebhiḥ
Dativenidhānakāya nidhānakābhyām nidhānakebhyaḥ
Ablativenidhānakāt nidhānakābhyām nidhānakebhyaḥ
Genitivenidhānakasya nidhānakayoḥ nidhānakānām
Locativenidhānake nidhānakayoḥ nidhānakeṣu

Compound nidhānaka -

Adverb -nidhānakam -nidhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria