Declension table of ?nideśavartinī

Deva

FeminineSingularDualPlural
Nominativenideśavartinī nideśavartinyau nideśavartinyaḥ
Vocativenideśavartini nideśavartinyau nideśavartinyaḥ
Accusativenideśavartinīm nideśavartinyau nideśavartinīḥ
Instrumentalnideśavartinyā nideśavartinībhyām nideśavartinībhiḥ
Dativenideśavartinyai nideśavartinībhyām nideśavartinībhyaḥ
Ablativenideśavartinyāḥ nideśavartinībhyām nideśavartinībhyaḥ
Genitivenideśavartinyāḥ nideśavartinyoḥ nideśavartinīnām
Locativenideśavartinyām nideśavartinyoḥ nideśavartinīṣu

Compound nideśavartini - nideśavartinī -

Adverb -nideśavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria