Declension table of ?nidarśayitavyā

Deva

FeminineSingularDualPlural
Nominativenidarśayitavyā nidarśayitavye nidarśayitavyāḥ
Vocativenidarśayitavye nidarśayitavye nidarśayitavyāḥ
Accusativenidarśayitavyām nidarśayitavye nidarśayitavyāḥ
Instrumentalnidarśayitavyayā nidarśayitavyābhyām nidarśayitavyābhiḥ
Dativenidarśayitavyāyai nidarśayitavyābhyām nidarśayitavyābhyaḥ
Ablativenidarśayitavyāyāḥ nidarśayitavyābhyām nidarśayitavyābhyaḥ
Genitivenidarśayitavyāyāḥ nidarśayitavyayoḥ nidarśayitavyānām
Locativenidarśayitavyāyām nidarśayitavyayoḥ nidarśayitavyāsu

Adverb -nidarśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria