Declension table of ?nidānārthakara

Deva

NeuterSingularDualPlural
Nominativenidānārthakaram nidānārthakare nidānārthakarāṇi
Vocativenidānārthakara nidānārthakare nidānārthakarāṇi
Accusativenidānārthakaram nidānārthakare nidānārthakarāṇi
Instrumentalnidānārthakareṇa nidānārthakarābhyām nidānārthakaraiḥ
Dativenidānārthakarāya nidānārthakarābhyām nidānārthakarebhyaḥ
Ablativenidānārthakarāt nidānārthakarābhyām nidānārthakarebhyaḥ
Genitivenidānārthakarasya nidānārthakarayoḥ nidānārthakarāṇām
Locativenidānārthakare nidānārthakarayoḥ nidānārthakareṣu

Compound nidānārthakara -

Adverb -nidānārthakaram -nidānārthakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria