Declension table of nidāna

Deva

MasculineSingularDualPlural
Nominativenidānaḥ nidānau nidānāḥ
Vocativenidāna nidānau nidānāḥ
Accusativenidānam nidānau nidānān
Instrumentalnidānena nidānābhyām nidānaiḥ nidānebhiḥ
Dativenidānāya nidānābhyām nidānebhyaḥ
Ablativenidānāt nidānābhyām nidānebhyaḥ
Genitivenidānasya nidānayoḥ nidānānām
Locativenidāne nidānayoḥ nidāneṣu

Compound nidāna -

Adverb -nidānam -nidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria