Declension table of ?nidāghavārṣika

Deva

MasculineSingularDualPlural
Nominativenidāghavārṣikaḥ nidāghavārṣikau nidāghavārṣikāḥ
Vocativenidāghavārṣika nidāghavārṣikau nidāghavārṣikāḥ
Accusativenidāghavārṣikam nidāghavārṣikau nidāghavārṣikān
Instrumentalnidāghavārṣikeṇa nidāghavārṣikābhyām nidāghavārṣikaiḥ nidāghavārṣikebhiḥ
Dativenidāghavārṣikāya nidāghavārṣikābhyām nidāghavārṣikebhyaḥ
Ablativenidāghavārṣikāt nidāghavārṣikābhyām nidāghavārṣikebhyaḥ
Genitivenidāghavārṣikasya nidāghavārṣikayoḥ nidāghavārṣikāṇām
Locativenidāghavārṣike nidāghavārṣikayoḥ nidāghavārṣikeṣu

Compound nidāghavārṣika -

Adverb -nidāghavārṣikam -nidāghavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria