Declension table of ?nidaṇḍā

Deva

FeminineSingularDualPlural
Nominativenidaṇḍā nidaṇḍe nidaṇḍāḥ
Vocativenidaṇḍe nidaṇḍe nidaṇḍāḥ
Accusativenidaṇḍām nidaṇḍe nidaṇḍāḥ
Instrumentalnidaṇḍayā nidaṇḍābhyām nidaṇḍābhiḥ
Dativenidaṇḍāyai nidaṇḍābhyām nidaṇḍābhyaḥ
Ablativenidaṇḍāyāḥ nidaṇḍābhyām nidaṇḍābhyaḥ
Genitivenidaṇḍāyāḥ nidaṇḍayoḥ nidaṇḍānām
Locativenidaṇḍāyām nidaṇḍayoḥ nidaṇḍāsu

Adverb -nidaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria