Declension table of ?nicita

Deva

NeuterSingularDualPlural
Nominativenicitam nicite nicitāni
Vocativenicita nicite nicitāni
Accusativenicitam nicite nicitāni
Instrumentalnicitena nicitābhyām nicitaiḥ
Dativenicitāya nicitābhyām nicitebhyaḥ
Ablativenicitāt nicitābhyām nicitebhyaḥ
Genitivenicitasya nicitayoḥ nicitānām
Locativenicite nicitayoḥ niciteṣu

Compound nicita -

Adverb -nicitam -nicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria