Declension table of ?nibirīśa

Deva

NeuterSingularDualPlural
Nominativenibirīśam nibirīśe nibirīśāni
Vocativenibirīśa nibirīśe nibirīśāni
Accusativenibirīśam nibirīśe nibirīśāni
Instrumentalnibirīśena nibirīśābhyām nibirīśaiḥ
Dativenibirīśāya nibirīśābhyām nibirīśebhyaḥ
Ablativenibirīśāt nibirīśābhyām nibirīśebhyaḥ
Genitivenibirīśasya nibirīśayoḥ nibirīśānām
Locativenibirīśe nibirīśayoḥ nibirīśeṣu

Compound nibirīśa -

Adverb -nibirīśam -nibirīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria