Declension table of ?nibiḍita

Deva

NeuterSingularDualPlural
Nominativenibiḍitam nibiḍite nibiḍitāni
Vocativenibiḍita nibiḍite nibiḍitāni
Accusativenibiḍitam nibiḍite nibiḍitāni
Instrumentalnibiḍitena nibiḍitābhyām nibiḍitaiḥ
Dativenibiḍitāya nibiḍitābhyām nibiḍitebhyaḥ
Ablativenibiḍitāt nibiḍitābhyām nibiḍitebhyaḥ
Genitivenibiḍitasya nibiḍitayoḥ nibiḍitānām
Locativenibiḍite nibiḍitayoḥ nibiḍiteṣu

Compound nibiḍita -

Adverb -nibiḍitam -nibiḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria