Declension table of ?nibiḍita

Deva

MasculineSingularDualPlural
Nominativenibiḍitaḥ nibiḍitau nibiḍitāḥ
Vocativenibiḍita nibiḍitau nibiḍitāḥ
Accusativenibiḍitam nibiḍitau nibiḍitān
Instrumentalnibiḍitena nibiḍitābhyām nibiḍitaiḥ nibiḍitebhiḥ
Dativenibiḍitāya nibiḍitābhyām nibiḍitebhyaḥ
Ablativenibiḍitāt nibiḍitābhyām nibiḍitebhyaḥ
Genitivenibiḍitasya nibiḍitayoḥ nibiḍitānām
Locativenibiḍite nibiḍitayoḥ nibiḍiteṣu

Compound nibiḍita -

Adverb -nibiḍitam -nibiḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria