Declension table of ?nibhūta

Deva

NeuterSingularDualPlural
Nominativenibhūtam nibhūte nibhūtāni
Vocativenibhūta nibhūte nibhūtāni
Accusativenibhūtam nibhūte nibhūtāni
Instrumentalnibhūtena nibhūtābhyām nibhūtaiḥ
Dativenibhūtāya nibhūtābhyām nibhūtebhyaḥ
Ablativenibhūtāt nibhūtābhyām nibhūtebhyaḥ
Genitivenibhūtasya nibhūtayoḥ nibhūtānām
Locativenibhūte nibhūtayoḥ nibhūteṣu

Compound nibhūta -

Adverb -nibhūtam -nibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria