Declension table of ?nibhṛtordhvakarṇa

Deva

NeuterSingularDualPlural
Nominativenibhṛtordhvakarṇam nibhṛtordhvakarṇe nibhṛtordhvakarṇāni
Vocativenibhṛtordhvakarṇa nibhṛtordhvakarṇe nibhṛtordhvakarṇāni
Accusativenibhṛtordhvakarṇam nibhṛtordhvakarṇe nibhṛtordhvakarṇāni
Instrumentalnibhṛtordhvakarṇena nibhṛtordhvakarṇābhyām nibhṛtordhvakarṇaiḥ
Dativenibhṛtordhvakarṇāya nibhṛtordhvakarṇābhyām nibhṛtordhvakarṇebhyaḥ
Ablativenibhṛtordhvakarṇāt nibhṛtordhvakarṇābhyām nibhṛtordhvakarṇebhyaḥ
Genitivenibhṛtordhvakarṇasya nibhṛtordhvakarṇayoḥ nibhṛtordhvakarṇānām
Locativenibhṛtordhvakarṇe nibhṛtordhvakarṇayoḥ nibhṛtordhvakarṇeṣu

Compound nibhṛtordhvakarṇa -

Adverb -nibhṛtordhvakarṇam -nibhṛtordhvakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria